.
उदयन: नाम कोऽपि भूप: आसीत्। एकदा स: निजभवने सुखं सुप्त:। तदा स: स्वप्ने त्रीन् मूषकान् अपश्यत्। तेषु एक: पुष्टाङ्ग, अपर: कृशतनु: तृतीयस्तु सर्वथा अन्ध: एव आसीत्। प्रात: प्रतिबुध्य उदयन: विख्यातं शकुनज्ञम् आहूय तम् अपृच्छत् ‘भद्र अद्य प्रत्यूषे मया एक: स्वप्न: दृष्ट:। अहं त्रीन् मूषकानपश्यम्। तेषु एक: पुष्टाङ्ग, अपर: कृशतनु: तृतीय: तु सर्वथा अन्ध: एव आसीत्। अस्य स्वप्नस्य क: अर्थ: इति कथय। शकुनज्ञ: प्रत्युत्पन्नमति: आसीत् स: नृपम् अवदत् हे राजन् ! य: पुष्टाङ्ग मूषक: तं त्वं स्वसचिवम् अवगच्छ। य: कृशतनु: मूषक: तम् आत्मन: प्रजाजनं मन्यस्व। य: सर्वथा अन्ध: तं तु आत्मानमेव अवगच्छ। 2. स्वीकुरुष्व इति पदस्य समानार्थकः शब्द अनुच्छेदेऽस्मिन् प्रयुक्तः तच्चित्वा लिखत
‘गिरि’ शब्द का पर्यायवाची शब्द नहीं है:-
Kritika had `21450 with her. She spent 16% of this amount on conveyance. Then, she spent 50% of the remaining amount on ration. Then, she spent `991 on internet expenses. How many rupees is left with her now?
संविधान (एक सौ सत्ताईसवां संशोधन) विधेयक, 2021 में _____ द्वारा लोकसभा में पेश किया गया था।
निम्नलिखित में से किसके अंतर्गत भारत को एक धर्मनिरपेक्ष राज्य के रूप में वर्णित किया गया है ?
What action does Jaggers perform obsessively?
Which foundation day of Defence Research and Development Organisation was celebrated in January, 2023? जनवरी, 2023 में रक्षा अनुसंधान एंव विकास संगठन (DRDO) का कौन-सा स्थापना दिवस मनाया गया?
Explanations:
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit. Excepturi, esse.
Unlocking possibilities: Login required for a world of personalized experiences.