अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (69-75) विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखत– एक: धार्मिक: सत्सङ्गानुरागी राजा आसीत्। स: दूर-दूरात् साधून् महात्मन: आहूय तेभ्य: ज्ञानोपदेशं शृणोति तानि धनादि-प्रदानेन सम्मानयति स्म। एकदा एक: महात्मा तत: दान दक्षिणाम् आदाय परावर्तमान: कैश्चित् दस्युभि: दृष्टि:। ते दस्यव: तस्य साधो: हस्तौ कर्तयित्वा दान-दक्षिणाम् अच्छिद्य च पलायितवन्त:। कतिपय-मासान्तरं स: एव महात्मा राज्ञा पुनरपि भगवच्चर्चायै आहूत:। अस्मिन् वारे दस्तव: अति साधु-वेषं धृत्वा तस्मिन् राजकीये सत्सङ्गे समुपस्थिता:। तान् दृष्ट्वा कृत्त-हस्त: महात्मा राजानं कथितवान् – ‘‘महाराज! इमे साधव: मम ज्ञानिन: सुहृद: सन्ति। इमे अवश्यं सम्माननीया:।’’ राजा तान् अपूजयतु, एकां बृहर्ती धन-पेटिकां च तेषाम् आवासे प्रापयितुं स्वकीयम् एकं कर्मचारिणं प्रेषितवान्। मार्गे कर्मचारी तान् साधून् अपृच्छत् – ‘‘कथ्यताम् महात्मा कथं जनाति? कथम् असौ भवद्भ्य: इदं धनम् अदापयत् ?’’ साधव: उदतरन् -‘‘स: मृत्युमुखे आसीत्। वयम् एव तं मृत्यो: अमोचयाम। हस्तौ एक तस्य कार्तितौ अभवताम्। अत: एव उपकारकान् अस्मान् स: महाराजेन सममानयत्।’’ पृथ्वी माता तेषाम् इमां निराधार-वार्तां न असहत। सा व्यदीर्यत। तत्र एव ते व्यलीयन्त। विस्मित: कर्मचारी राजानम् उपगत्य सर्वां घटनाम् अश्रावयत्। कृत्त-हस्त: महात्मा अपि तदा तत्र एव आसीत्। स: अपि तै: साधुभि: सह दुर्घटितां घटनाम् आकर्ण्य अतीव दु:खित: अभवत्, उच्चै: उच्चै: रोदितुं प्रावर्तत च। किन्तु आश्चर्यं! महत् आश्चर्यम् !! तदा एवं स: महात्मा पुन: उत्पन्न-हस्त: अजायत। राजा तद् एतद् दृष्ट्वा रहस्यम् एतस्य कथयितुं महात्मानं प्रार्थितवान्। महात्मा अकथयत्- ‘‘राजन्! सत्यम् एव ते साधव: मम सुहृद: सन्ति। भवद्भ्य: धन-ग्रहीतारौ हस्तौ छित्वा ते माम् उपकृतवन्त: एव। किन्तु भगवत्कृपया तो पुनर् अपित उत्पन्नौ। मम एव कारणने ते पृथिव्यां व्यलीयन्त। मम एव कारणेन तेषां सुहृदां वियोगेन अहम् इदानीं भृशं दु:खी सञ्चात: विलयामि च’’ इति। ‘सुखी’ इति अस्य पदस्य विपरीतार्थकम् पदं गद्यांशे किम् अस्ति?
Which of the following is NOT a disadvantage of the plane table surveys? निम्नलिखित में से कौन-सा प्लेन टेबल सर्वेक्षण का हानि नहीं है?
Select the correct option that indicates the arrangement of the given words in the order in which they appear in an English dictionary. 1. Certificate 2. Cerebellum 3. Cervical 4. Ceremonious 5. Certainty
Given below are four jumbled sentences. Out of the given options pick the one that gives their correct order. A. This code contains information about its nature. B. Each living organism has a DNA code. C. If this genetic material is altered, it would alter the organism. D. The nature of an individual is determined by the unique genetic material in the code.
As per IS (383-1970), the percentage passing of fine aggregates under a 2.36 mm IS sieve during the grading Zone 1 is_____. IS (383-1970) के अनुसार, ग्रेडिंग जोन 1 के दौरान 2.36 मिमी IS चालनी से गुजरने वाले मिलावे का प्रतिशत क्या है?
Which of the following statements is true? निम्नलिखित में से कौन सा कथन सत्य है?
Which of the following methods of estimation of often referred to as a "take-off? प्राक्कलन करने की निम्नलिखित में से किस पद्धति को अक्सर ‘‘टेक ऑफ’’ कहा जाता है
Which of the following Acts facilitated Christian Missionaries to spread their religion in India?
Spring comes before
गद्यांश के आधार पर कहा जा सकता है कि
Explanations:
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit. Excepturi, esse.
Unlocking possibilities: Login required for a world of personalized experiences.