Correct Answer:
Option C - ‘लिखितम्’ इत्यस्य पदस्य समानार्थकं पदं गद्यांशे ‘‘रचयितुम् अस्ति। अर्थात् ‘‘लिखितम्’’ इस पद का समानार्थक पद गद्य में ‘रचयितुम्’’ है।
धावितुम् - धा + तुमुन्
स्थातुम् - स्था + तुमुन्
कर्तुम् - कृ + तुमुन्
C. ‘लिखितम्’ इत्यस्य पदस्य समानार्थकं पदं गद्यांशे ‘‘रचयितुम् अस्ति। अर्थात् ‘‘लिखितम्’’ इस पद का समानार्थक पद गद्य में ‘रचयितुम्’’ है।
धावितुम् - धा + तुमुन्
स्थातुम् - स्था + तुमुन्
कर्तुम् - कृ + तुमुन्