Which of the following stone is used for decorative work in the buildings? निम्नलिखित में से किस पत्थर का उपयोग भवनों में सजावटी कार्य के लिए किया जाता है
(a + b + c)² – (a + c – d)² का एक गुणनखंड है
निर्देश- प्रश्न संख्या (238 से 244) निम्नलिखितं गद्यांशं पठित्वा सप्तप्रश्नानां उचितं विकल्पं चित्वा उत्तराणि दातव्यानि। एकस्मिं नदीतीरे एक: जम्बूवृक्ष: आसीत् । तस्मिन् एक: वानर: प्रतिवसति स्म। स: नित्यं तस्य फलानि खादति स्म। कश्चित् मकरोऽपि तस्यां नद्यामवसत् । वानर: प्रतिदिनं तस्मै जम्बूफलान्यच्छत् । तेन प्रीत: मकर: तस्य वानरस्य मित्रमभवत् । एकदा मकर: कानिचित् जम्बूफलानि पत्न्यै अपि दातुं आनयत् । तानि खादित्वा तस्य जाया अचिन्तयत् अहो! य: प्रतिदिनमीदृशानि मधुराणि फलानि खादति नूनं तस्य हृदयमपि अतिमधुरं भविष्यति। सा पतिमकथयत् - ‘भो:! जम्बूभक्षकस्य तव मित्रस्य हृदयमपि जम्बूवत् मधुरं भविष्यति। अहं तदेव खादितुमिच्छामि। तस्य हृदयभक्षणे मम बलवती स्पृहा। यदि मां जीवितां द्रष्टुमिच्छसि तर्हि आनय शीघ्रं तस्य वानरस्य हृदयम्’। पत्न्या: हठात् विवश: मकर: नदीतीरे गत्वा वानरमवदत् – ‘बन्धो! तव भ्रातृजाया त्वां द्रष्टुमिच्छति। अत: मम गृहमागच्छ’। वानर: अपृच्छत् - ‘कुत्र ते गृहम् ? कथमहं तत्र गन्तं शक्नोमि ?’ मकर: अवदत् - ‘अलं चिन्तया। अहं त्वां स्वपृष्ठे धृत्वा गृहं नेष्यामि’। तस्य वचनं श्रुत्वा विश्वस्त: वानर: तस्मात् वृक्षस्कन्धात् अवतीर्य मकरपृष्ठे उपाविशत् । नदीजले वानरं विवशं मत्वा मकर: अकथयत् – ‘मम पत्नी तव हृदयं खादितुमिच्छति। तस्यै तव हृदयं दातुमेव त्वां नयामि।’ चतुर: वानर: शीघ्रमकथयत् –‘अरे मूर्ख! कथं न पूर्वमेव निवेदितं त्वया? मम हृदयं तु वृक्षस्य कोटरे एव निहितम्। अत: शीघ्रं तत्रैव नय येन अहम् स्वहृदयमानीय भ्रातृजायायै दत्त्वा तां परितोषयामि इति।’ मूर्ख: मकर: तस्य गूढमाशयं अबुद्ध्वा वानरं पुनस्तमेव वृक्षमनयत् । तत: वृक्षमारुह्य वानर: अवदत् – ‘धिङ् मूर्ख! अपि हृदयं शरीरात् पृथक तिष्ठति ? गच्छ, अत: परं त्वया सह मम मैत्री समाप्ता, सत्यमुक्तं केनचित् कविना विश्वासो हि ययोर्मध्ये तयोर्मध्येअस्ति सौहृदम्। यस्मिन्नैवास्ति विश्वास: तस्मिन् मैत्री क्व सम्भवा।।वानरेण मकरेण सह किमर्थं मैत्री समाप्ता?
15870! में अनुगामी शून्यों की संख्या ज्ञात कीजिए।
File extensions are used in order to: फाइल एक्सटेंशन किस लिए प्रयुक्त होते हैं?
Select the INCORRECT obstacle in chaining in a chain survey : चेन सर्वेक्षण में शृंखलन में अनुपयुक्त अवरोध का चयन कीजिए–
The estimated value of a built-up property at the end of its useful life without dismantled is called : किसी निर्मित परिसंपत्ति के उपयोगी जीवन के अंत में इसे ढहाए बिना इसके आकलित मूल्य को क्या कहा जाता है ?
Which of the following kinds of demand exists in the monopolistic competition for the product of an individual firm? एकाधिकार प्रतिस्पर्धा (monopolistic competition) में किसी व्यक्तिगत फर्म के उत्पाद के लिए निम्नलिखित में से किस प्रकार की मांग मौजूद होती है?
एक भागीदारी फर्म में तेजल की हिस्सेदारी 40% और अशांक की हिस्सेदारी 60% है। औसतन, यदि तेजल वार्षिक तौर पर 10,00,000 का लाभ अर्जित करता है, तो अशांक कितना लाभ अर्जित करेगा?
मौर्य वंश को किस वंश ने समाप्त किया?
Explanations:
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit. Excepturi, esse.
Unlocking possibilities: Login required for a world of personalized experiences.