Correct Answer:
Option C - `पथिकस्य' वचनं श्रुत्वा प्रसन्ना: भूत्वा बालका: गृहम् गतवन्त: अर्थात् राही (पथिक) के वचन को सुन करके प्रसन्न होकर बालक घर गया। पथिक: तान् अगणयत्। तत्र दश बालका: एव आसन्। स: नायकम् आदिशत् –त्वं बालकान् गणय इति। स: तु नव बालकान् एव अगणयत्। तदा पथिक: अवदत् दशम: त्वम् असि इति।
तत् श्रुत्वा प्रहृष्टा: भूत्वा सर्वे गृहम् अगच्छन्।
C. `पथिकस्य' वचनं श्रुत्वा प्रसन्ना: भूत्वा बालका: गृहम् गतवन्त: अर्थात् राही (पथिक) के वचन को सुन करके प्रसन्न होकर बालक घर गया। पथिक: तान् अगणयत्। तत्र दश बालका: एव आसन्। स: नायकम् आदिशत् –त्वं बालकान् गणय इति। स: तु नव बालकान् एव अगणयत्। तदा पथिक: अवदत् दशम: त्वम् असि इति।
तत् श्रुत्वा प्रहृष्टा: भूत्वा सर्वे गृहम् अगच्छन्।