search
Q: पुरा वृत्रासुर: देवान् भृशमपीडयत्। इन्द्रादय: देवा: प्रजापतिमुपागच्छन्। तान् प्रजापति: आगमनस्य कारणम् अपृच्छत्। देवा: अवदन्। प्रभो वृत्रासुर: अस्मान् पीडयति। तस्य शक्ते: समक्षं वयं स्थातुं न शक्नुम:। प्रजापति: अभणत् - हरि: एव अस्मान् रक्षितुं समर्थ:। तमेव शरणं गच्छाम:। देवै: साकं वैकुण्ठं गत्वा प्रजापति: सर्व वृत्तान्तं न्यवेदयत्। तत् श्रुत्वा हरि: अकथयत् - भो: प्रजापते! देवा: महर्षे: दधीचे: अन्तिकं गत्वा तस्मात् अस्थियाचनं कुर्वन्तु। तस्य अस्थिभि: वङ्काायुधं घटयत। तेन वृत्रासुरं हन्तुम् असुरान् च जेतुं पारयिष्यथ। तत: सर्वे देवा: दधीचे: तपोवनमगच्छन्। तस्य तपोवनं कपीनां क्रीडाभि: हरिणानां विहारै: अलीनां गुञ्जनै: च रमणीयम् आसीत्। देवा: दधीचे: आश्रमं प्राविशन्। तत्र ऋषिभि: परिवृतम् देदीप्यमानं दधीचिम् अपश्यम्। 7. ‘क्त्वा’ प्रत्ययान्तपदं चित्वा लिखत-
  • A. श्रुत्वा
  • B. गन्तुम्
  • C. हन्तुम्
  • D. जेतुम्
Correct Answer: Option A - ‘क्त्वा’ प्रत्ययान्तपदं ‘श्रुत्वा’ अस्ति। पूर्व कालिक क्रिया का बोध कराने के लिए क्त्वा प्रत्यय का प्रयोग किया जाता है। विकल्प में ‘श्रु’ धातु में क्त्वा प्रत्यय लगने पर रूप ‘श्रुत्वा’ होगा तथा अन्य विकल्पों में ‘तुमुन्’ प्रत्यय का प्रयोग किया गया है।
A. ‘क्त्वा’ प्रत्ययान्तपदं ‘श्रुत्वा’ अस्ति। पूर्व कालिक क्रिया का बोध कराने के लिए क्त्वा प्रत्यय का प्रयोग किया जाता है। विकल्प में ‘श्रु’ धातु में क्त्वा प्रत्यय लगने पर रूप ‘श्रुत्वा’ होगा तथा अन्य विकल्पों में ‘तुमुन्’ प्रत्यय का प्रयोग किया गया है।

Explanations:

‘क्त्वा’ प्रत्ययान्तपदं ‘श्रुत्वा’ अस्ति। पूर्व कालिक क्रिया का बोध कराने के लिए क्त्वा प्रत्यय का प्रयोग किया जाता है। विकल्प में ‘श्रु’ धातु में क्त्वा प्रत्यय लगने पर रूप ‘श्रुत्वा’ होगा तथा अन्य विकल्पों में ‘तुमुन्’ प्रत्यय का प्रयोग किया गया है।