search
Q: ``रामेण रावण: अहन्यत''– वाक्यस्य कर्तृवाच्यं भवति
  • A. राम: रावणम् अहन्येत्
  • B. राम: रावणम् अहन्
  • C. रामेण रावणम् अहन्
  • D. एकाधिकविकल्पा उपयुक्ता:
  • E. न कोऽपि उपयुक्त:
Correct Answer: Option B - ``रामेण रावण: अहन्यत'' वाक्यस्य कर्तृवाच्य रूपान्तरणं (b) ‘राम: रावणम् अहन्’ इत्यस्ति। इस वाक्य का कर्तृवाच्य में रूपान्तरण राम: रावणं अहन्। कर्तृवाच्य में कर्ता में प्रथमा कर्म में द्वितीया तथा क्रिया कर्ता के अनुसार होती है।
B. ``रामेण रावण: अहन्यत'' वाक्यस्य कर्तृवाच्य रूपान्तरणं (b) ‘राम: रावणम् अहन्’ इत्यस्ति। इस वाक्य का कर्तृवाच्य में रूपान्तरण राम: रावणं अहन्। कर्तृवाच्य में कर्ता में प्रथमा कर्म में द्वितीया तथा क्रिया कर्ता के अनुसार होती है।

Explanations:

``रामेण रावण: अहन्यत'' वाक्यस्य कर्तृवाच्य रूपान्तरणं (b) ‘राम: रावणम् अहन्’ इत्यस्ति। इस वाक्य का कर्तृवाच्य में रूपान्तरण राम: रावणं अहन्। कर्तृवाच्य में कर्ता में प्रथमा कर्म में द्वितीया तथा क्रिया कर्ता के अनुसार होती है।