Correct Answer:
Option D - दृश् धातो: ‘तुमुन्’ प्रत्यययोगेन ‘द्रष्टुम’ शब्द: निष्पद्यते। दृश् धातु से तुमुन् प्रत्यय हुआ, तुमुन् के न् को हलन्त्यम् से इत्संज्ञा होकर तस्य लोप: से लोप हुआ ‘तुमु’ बचा ‘मु’ के उकार की उपदेशेऽजनुनासिक इत् से इत् सञ्ज्ञा तथा तस्य लोप: से लोप –‘तुम्’ बचा तथा दृश् + तुम् = द्रष्टुम् बना।
D. दृश् धातो: ‘तुमुन्’ प्रत्यययोगेन ‘द्रष्टुम’ शब्द: निष्पद्यते। दृश् धातु से तुमुन् प्रत्यय हुआ, तुमुन् के न् को हलन्त्यम् से इत्संज्ञा होकर तस्य लोप: से लोप हुआ ‘तुमु’ बचा ‘मु’ के उकार की उपदेशेऽजनुनासिक इत् से इत् सञ्ज्ञा तथा तस्य लोप: से लोप –‘तुम्’ बचा तथा दृश् + तुम् = द्रष्टुम् बना।