Which of the following is NOT a cause for the error in length in surveying?/निम्नलिखित में से कौन-सा सर्वेक्षण में लम्बाई में त्रुटि का कारण नहीं है?
कस्मिश्चिन्नगरे मन्थरको नाम तन्तुवाय: प्रतिवसति स्म। कदाचित् तस्य सर्वाणि उपकराणि भग्नानि। तत: कुठारमादाय स: काष्ठार्थं वनं गत:। वने एकं शिंशपापादपं अपश्यत्। स: चिन्तितवान् - महानयं वृक्ष: दृश्यते। तदनेन कर्तितेन प्रभूतानि पटकर्मोपकरणानि भविष्यन्ति। इति विचार्य स: तस्योपरि कुठारम् उत्क्षिप्तवान्। तस्मिन् वृक्षे कश्चित् यक्ष: समाश्रित आसीत्। स: तं तन्तुवायम् उक्तवान् - भो:! अयं पादप: मम आश्रय: भवति। तस्मादयं सर्वथा रक्षणीय:। यतोऽहमत्र सौख्येन तिष्ठामि। तदाकण्यं तन्तुवाय: आह-भो:! अहं किं करोमि। काष्ठसामग्रीं विना मे कुटुम्ब: बुभुक्षया पीड्यते। तस्मात्त्वम् अन्यत्र गम्यताम्। अहम् एनं कर्तिष्यामि। यक्ष आह- भो: ! अहं तुष्टोऽस्मि। तत्प्राथ्यंतामभीष्टम् एनं पादपं च रक्ष। तदा तन्तुवाय: अवदत् - इदानीं स्वगृहं गत्वा स्वमित्रं स्वभार्याम् च पृष्ट्वा आगमिष्यामि। यक्ष: अनुमतिं दत्तवान्। 1. रक्षाया: योग्यः इत्यर्थे कः पदः अनुच्छेदे प्रयुक्त: तच्चित्वा लिखित-
ईमेल में CC फील्ड का उद्देश्य क्या है?
The area of a trapezium is 100 cm². If the distance between these parallel lines is 10 cm, then what is the sum of the lengths of the two parallel sides.
In an air blast circuit breaker, why is compressed air used? एयरब्लास्ट परिपथ वियोजक (सर्किट ब्रेकर) में, संपीडित वायु का उपयोग क्यों किया जाता है–
जैल्डाले विधि द्वारा प्रोटीनों के निर्धारण के लिए सही क्रम है। i. नमूनों को सुखाना और तौलना ii. आसवन iii. H₂SO₄ के साथ पाचन iv. टाइट्रेशन कूट :
.
A heavy ladder resting on a floor and against a vertical wall may not be in equilibrium, if किसी फर्श पर खड़ी दीवार के सहारे टिकाए किसी भारी सीढ़ी संतुलन में नहीं होगी, यदि
In the absence of atmosphere, the colour of the sky would be :
When 472 pieces of plywood, each 0.23 cm thick, are placed on top of each other, what would be the height of the pillar in metre?
Explanations:
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit. Excepturi, esse.
Unlocking possibilities: Login required for a world of personalized experiences.