कस्मिश्चिन्नगरे मन्थरको नाम तन्तुवाय: प्रतिवसति स्म। कदाचित् तस्य सर्वाणि उपकराणि भग्नानि। तत: कुठारमादाय स: काष्ठार्थं वनं गत:। वने एकं शिंशपापादपं अपश्यत्। स: चिन्तितवान् - महानयं वृक्ष: दृश्यते। तदनेन कर्तितेन प्रभूतानि पटकर्मोपकरणानि भविष्यन्ति। इति विचार्य स: तस्योपरि कुठारम् उत्क्षिप्तवान्। तस्मिन् वृक्षे कश्चित् यक्ष: समाश्रित आसीत्। स: तं तन्तुवायम् उक्तवान् - भो:! अयं पादप: मम आश्रय: भवति। तस्मादयं सर्वथा रक्षणीय:। यतोऽहमत्र सौख्येन तिष्ठामि। तदाकण्यं तन्तुवाय: आह-भो:! अहं किं करोमि। काष्ठसामग्रीं विना मे कुटुम्ब: बुभुक्षया पीड्यते। तस्मात्त्वम् अन्यत्र गम्यताम्। अहम् एनं कर्तिष्यामि। यक्ष आह- भो: ! अहं तुष्टोऽस्मि। तत्प्राथ्यंतामभीष्टम् एनं पादपं च रक्ष। तदा तन्तुवाय: अवदत् - इदानीं स्वगृहं गत्वा स्वमित्रं स्वभार्याम् च पृष्ट्वा आगमिष्यामि। यक्ष: अनुमतिं दत्तवान्। 1. रक्षाया: योग्यः इत्यर्थे कः पदः अनुच्छेदे प्रयुक्त: तच्चित्वा लिखित-
In a mixture of 80 litres, the ratio of milk to water is 3 : 1 . If this ratio is to be 2 : 3, then the quantity of water to be further added is :
_______ species are those species of plants and animals that are found especially in a particular area.
.
कन्हैयालाल माणिकलाल केन्द्रीय हिन्दी संस्थान स्थित है
Which number will replace the question mark (?) in the following series ? नीचे दी गई शृंखला में प्रश्न चिह्न (?) के स्थान पर कौन-सी संख्या आएगी? 2, 5, 11, 23, 44, ?
Choose the incorrect statement as per the Economic Survey of Bihar. 2021-22. बिहार के आर्थिक सर्वेक्षण 2021-22 के अनुसार, गलत कथन को चुनिए :
Among the following one which does not exist is निम्नलिखित में से वह जिसका अस्तित्व नहीं है।
The first Europeans to come to India were :
Explanations:
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit. Excepturi, esse.
Unlocking possibilities: Login required for a world of personalized experiences.