Consider the below statements with respect to plate girders and identify the correct answer. प्लेट गर्डर के सम्बन्ध में नीचे दिए गए कथन पर विचार करें और सही उत्तर की पहचान करें। Statement A : The intermediate transverse stiffener increases the buckling resistance of web caused by shear./ कथन A : मध्यवर्ती अनुप्रस्थ दृढकारी कर्तन के कारण वेब की व्याकुंचन प्रतिरोध को बढ़ाता है। Statement B : When the computed shear stress in the web of a plate girder is less than the critical shear stress, intermediate stiffeners are theoretically not required./ कथन B : जब प्लेट गर्डर के वेब में संगणित कर्तन प्रतिबल क्रांतिक कर्तन प्रतिबल से कम होता है, मध्यवर्ती दृढ़कारी सैद्धान्तिक रूप से आवश्यक नहीं है।
,
वायु गुणवत्ता सूचकांक में कितनी श्रेणियाँ बनायी गयी है।
निर्देश:–अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (338- 345) विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चिनुत- ग्रामे आसीत् कश्चन दुर्बलकाय:। शरीर-शक्तिहीनताकारणत: स: भृतिकार्यं न प्राप्नोति स्म। स: देवं प्रार्थितवान् - ‘‘भगवन् ! मम उदरपूरणाय काञ्चित् व्यवस्थां परिकल्पयतु कृपया’’ इति। तस्यां रात्रौ तस्य स्वप्ने प्रत्यक्षीभूय भगवान् अवदत् - ‘‘शिलानोदनं कुरु’’ इति। तस्य गृहस्य समीपे काचित् महाशिला आसीत्। स: निर्धन: तस्या: नोदनम् आरब्धवान् । शिला तु महाकारा आसीत् । अत: स: तां कम्पयितुम् अपि न शक्तवान्। तथापि भगवत: आदेशं पालयितुम् इच्छन् स: स्वस्य प्रयत्नं न परित्यक्तवान् । एवमेव कानिचन दिनानि गतानि। जना: तस्य प्रयत्नं दृष्ट्वा उपहासवचनानि उक्तवन्त: ‘तां महाशिलां कम्पयितुम् अपि न शक्नोति भवान् । एतस्या: नोदने प्रवृत्त: भवान् मूर्ख: एव’ इति। एतत् श्रुत्वा अपि निर्धन: स्वस्य प्रयत्नं तु न परित्यक्तवान् । एवमेव मासत्रयम् अतीतम् । तदीय: शिलानोदनप्रयत्न: तु व्यर्थ: एव आसीत् । अत: स: नितरां खिन्न:। स्वस्य दौर्भाभ्यं स्मरन् एकदा स: निद्राम् अकरोत् । तस्य स्वप्ने देव: पुन: प्रत्यक्ष: अभवत् । तं दृष्ट्वा स: निर्धन: - ‘‘देव! व्यर्थकार्ये भवता अहं योजित:। तत् कृतवता मया उपहासपात्रता प्राप्ता’’ इति अवदत् । तदा देव: उक्तवान् - ‘‘भो: ! भवत: परिश्रम: व्यर्थ: न। अत: अलं चिन्तया।’’ तदा क्रुद्ध: निर्धन: अवदत् - ‘‘मया द्वित्रान् मासान् यावत् शिलानोदनं कृतम् । किन्तु शिला न अकम्पत अपि। तां नोत्तुं मया कृत: प्रायस: किं व्यर्थ: न ?’’ इति। ‘‘सा महाशिला भवता कम्पयितुं न शक्या इति अहं जानामि एव। नोदनात् शिला लवमात्रेणापि न अकम्पत इति तु सत्यम् । किन्तु मासत्रयं यावत् भवता य: नोदनप्रयास: कृत: तत: भवत: हस्तौ, पादौ, स्नायवश्च शक्तियुक्ता: जाता:। भवता दृढकायता प्राप्ता। अत: यत्किमपि कार्यं कर्तुं समर्थ: भवान् । मया एतदेव इष्टं, न तु शिलाया: अपसारणम्’’ इति अवदत् भगवान् । दुर्बलकाय: मनुष्य कथम् आसीत् ?
अजंता गुफाएँ ............ के पास स्थित है–
किसी वर्ग का क्षेत्रफल 144 cm² है। मूल वर्ग के विकर्ण की भुजा के साथ निर्मित वर्ग का परिमाप कितना है?
Which of the following laboratory tests/ instruments is NOT used to assess physical properties of cement? सीमेन्ट के भौतिक गुणों का आकलन करने के लिए निम्नलिखित में से किस प्रयोगशाला परीक्षण उपकरण का उपयोग नहीं किया जाता है।
वैन हैले के ज्यामितीय चिंतन के स्तर के अनुसार, विद्यार्थी किस स्तर पर वर्गों को नियमित चतुर्भुंज के रूप में पहचानने में सक्षम होंगे?
The ratio of milk and water in 66 litres of adulterated milk is 5 : 1. Water is added to it to make the ratio 5 : 3. The quantity of water added is
In 4th National Health Summit, Madhya Pradesh received award for? चौथे राष्ट्रीय स्वास्थ्य सम्मेलन में मध्य प्रदेश को कौन-सा सम्मान मिला
Explanations:
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit. Excepturi, esse.
Unlocking possibilities: Login required for a world of personalized experiences.