Under what brand name are the handicraft products of Uttarakhand marketed in other States of India ? उत्तराखण्ड के हस्तशिल्प उत्पादों को भारत के दूसरे राज्यों में किस ब्रांड नाम से बेचा जाता है?
कस्मिश्चिन्नगरे मन्थरको नाम तन्तुवाय: प्रतिवसति स्म। कदाचित् तस्य सर्वाणि उपकराणि भग्नानि। तत: कुठारमादाय स: काष्ठार्थं वनं गत:। वने एकं शिंशपापादपं अपश्यत्। स: चिन्तितवान् - महानयं वृक्ष: दृश्यते। तदनेन कर्तितेन प्रभूतानि पटकर्मोपकरणानि भविष्यन्ति। इति विचार्य स: तस्योपरि कुठारम् उत्क्षिप्तवान्। तस्मिन् वृक्षे कश्चित् यक्ष: समाश्रित आसीत्। स: तं तन्तुवायम् उक्तवान् - भो:! अयं पादप: मम आश्रय: भवति। तस्मादयं सर्वथा रक्षणीय:। यतोऽहमत्र सौख्येन तिष्ठामि। तदाकण्यं तन्तुवाय: आह-भो:! अहं किं करोमि। काष्ठसामग्रीं विना मे कुटुम्ब: बुभुक्षया पीड्यते। तस्मात्त्वम् अन्यत्र गम्यताम्। अहम् एनं कर्तिष्यामि। यक्ष आह- भो: ! अहं तुष्टोऽस्मि। तत्प्राथ्यंतामभीष्टम् एनं पादपं च रक्ष। तदा तन्तुवाय: अवदत् - इदानीं स्वगृहं गत्वा स्वमित्रं स्वभार्याम् च पृष्ट्वा आगमिष्यामि। यक्ष: अनुमतिं दत्तवान्। 6.‘अचिन्तयत्’ इति पदस्य समानार्थकः शब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः। तच्चित्वा लिखत
Which hormone is precede is pancreas? निम्नलिखित में से कौन-सा हॉर्मोन अग्न्याशय द्वारा उत्पन्न होता है?
The gauge pressure reading at a point in a pipe line is 50 kN/m². Express the pressure as absolute pressure, if the atmospheric pressure at the locality is 100 kN/m². पाइप लाइन में एकबिंदु पर गेज दाब पाठ्यांक 50 kN/m² है। यदि स्थानीय क्षेंत्र में वायुमंडलीय दाब 100 kN/m². है तो दाब को निरपेक्ष दाब के रूप में व्यक्त करें–
.
Identify the element that is most prolific in the crust of the earth.
13 अक्टूबर को हर साल संयुक्त राष्ट्र द्वारा कौन सा अंतर्राष्ट्रीय दिवस मनाया जाता है?
उत्तर प्रदेश में उगाई गई निम्नलिखित फसलों में से किसकी अवधि न्यूनतम है?
Which schedule of the Indian Constitution divides powers between the Centre and the States in terms of the Union, State and Concurrent List?
Explanations:
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit. Excepturi, esse.
Unlocking possibilities: Login required for a world of personalized experiences.