search
Q: ‘याच्ञा मोघा वरमधिगुणे नाधमेलब्धकामा’ इत्यस्मिन् श्लोकांशे ‘अधिगुणे’ इति पदे समासोऽस्ति–
  • A. अव्ययीभाव:
  • B. बहुव्रीहि:
  • C. तत्पुरुष:
  • D. कर्मधारय:
Correct Answer: Option B - ‘याच्ञा मोघा वरमधिगुणे नाधमेलब्धकामा’ इत्यस्मिन् श्लोकांशे ‘अधिगुणे’ इति पदे बहुव्रीहि: समासे अस्ति। अधिक गुण वाले से की गयी याचना निष्फल भी अच्छी है, परन्तु निर्गुण से की गयी याचना सफल कामना वाली भी अच्छी नहीं। ‘अधिगुणे’ - अधिका: गुणा: यस्य तस्मिन् (बहुव्रीहि समास) ‘अधिगुणे’ शब्द मेघदूतम् में आया है।
B. ‘याच्ञा मोघा वरमधिगुणे नाधमेलब्धकामा’ इत्यस्मिन् श्लोकांशे ‘अधिगुणे’ इति पदे बहुव्रीहि: समासे अस्ति। अधिक गुण वाले से की गयी याचना निष्फल भी अच्छी है, परन्तु निर्गुण से की गयी याचना सफल कामना वाली भी अच्छी नहीं। ‘अधिगुणे’ - अधिका: गुणा: यस्य तस्मिन् (बहुव्रीहि समास) ‘अधिगुणे’ शब्द मेघदूतम् में आया है।

Explanations:

‘याच्ञा मोघा वरमधिगुणे नाधमेलब्धकामा’ इत्यस्मिन् श्लोकांशे ‘अधिगुणे’ इति पदे बहुव्रीहि: समासे अस्ति। अधिक गुण वाले से की गयी याचना निष्फल भी अच्छी है, परन्तु निर्गुण से की गयी याचना सफल कामना वाली भी अच्छी नहीं। ‘अधिगुणे’ - अधिका: गुणा: यस्य तस्मिन् (बहुव्रीहि समास) ‘अधिगुणे’ शब्द मेघदूतम् में आया है।