India has a .......... form of government.
निर्देश- प्रश्न संख्या (245 से 252) निम्नलिखितं गद्यांशं पठित्वा नवप्रश्नानां उचितंं विकल्पं चित्वा प्रश्नानाम् उत्तराणि दातव्यानि। पुरा वृत्रासुर : देवान् भृशमपीडयत्। इन्द्रादय: ते देवा: प्रजापतिमुपागच्छन्। तान् समागतान् दृष्ट्वा प्रजापति: आगमनस्य कारणमपृच्छत् । ते प्रत्यवदन् - ‘‘प्रभो! वृत्रासुर: अस्मान् पीडयति। तस्य शक्ते : पुरत: वयं स्थातुं न शक्नुम:। अत: भीता: वयमत्रागता:। प्रजापते अभणत् - ‘‘हरि: एव अस्मान् रक्षितुं समर्थ:। तमेव शरणं गच्छाम:।’’ प्रजापति: देवै: साकं वैकुण्ठं गत्वा हरये सर्वमपि वृत्तान्तं न्यवेदयत् । तत् श्रुत्वा हरि: अकथयत् - ‘‘भो: प्रजापति! देवा: महर्षे: दधीचे: अन्तिकं गत्वा तस्मात् अस्थियाचनं कुर्वन्तु। स: नूनमस्थीनि दास्यति। तै: अस्थिभि: वङ्काायुधं घटयत। तेन वृत्रं हन्तु युद्धे असुरान् जेतुं च पारयिष्यथ।’’ देवा: दधीचे: आश्रमं प्राविशन्। तत्र ते अनेकै : ऋषिभि: परिवृतमग्निमिव प्रभया देदीप्यमानं दधीचिमपश्यन् । ते ऋषीन् दधीचिं च दृष्ट्वा अनमन्। दधीचि: इन्द्रं- ‘‘किमर्थं यूयमत्रागता:’’ इत्यपृच्छत् । इन्द्र: सादरमकथयत् - ‘‘महर्षे, वयं वृत्रेण पीड़िता : त्वां शरणमुपागता:। कृपया त्वमस्मभ्यं स्वानि अस्थीनि प्रयच्छ। घटयाम तै: अस्थिभि: आयुधम्, येन वयं वृत्रं हन्तुं पारयाम:।’’ दधीचि: इन्द्रस्य वचनं श्रुत्वा नितरामतुष्यत् । स: अकथयत् - ‘‘भो: इन्द्र! अद्य मम जीवितं सफलं जातं यत् मे शरीरं युष्माकमुपकाराय भवति। परोपकारार्थमिदं शरीरम् । अहं युष्मभ्यमिदं शरीरं सहर्षं प्रयच्छामि, स्वीकुरुत।’’ स: नेत्रे निमील्य समाधिस्थ: अभवत् । देवा: तस्य अस्थीनि आदाय तै: वङ्काायुधमरचयन् । तेन च इन्द्र: युद्धे वृत्रासुरममारयत् । एवं देवा: दधीचे: औदार्येण वृत्रभयात् मुक्ता : अभवन्।दधीचे: तपोवने ऋषय: किम् अकुर्वन् ?
Which state does NOT have a Vidhan Parishad (Legislative Council)?
Which of the following pair is NOT correctly matched? निम्न में से कौन-सा जोड़ा सही सुमेलित नहीं है? I. Eating junk food – Unhealthy habit I. जंक फूड खाना – अस्वास्थ्यकर आदत II. Punctuality – Healthy habit II. समय की पाबंदी – स्वस्थ्य आदतें
छिद्र प्रकार के नॉजिलों में खुलने की दाब होती है–
If a 3-digit number 42a is divisible by 9, then the value of digit 'a' is:
Pandav Falls lies in ----- पांडव जलप्रताप ------में स्थित है।
निम्नलिखित में से कौन एक मूर्तिकार है?
Which is the physical property of fluid expressed as the reciprocal of mass density? द्रव्यमान घनत्व के व्युत्क्रम के रूप में व्यक्त द्रव का भौतिक गुण कौन सा है?
Which of the following material has the lowest resistivity?/निम्न में से किस पदार्थ में सबसे कम अवरोधकता होती है?
Explanations:
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit. Excepturi, esse.
Unlocking possibilities: Login required for a world of personalized experiences.